संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + विज् - ओँविजीँ भयचलनयोः तुदादिः + तव्य (स्त्री) = प्रविजितव्या
प्र + विज् - ओँविजीँ भयचलनयोः तुदादिः + ल्युट् = प्रविग्नवान्
प्र + विज् - ओँविजीँ भयचलनयोः तुदादिः + क्तवतुँ (नपुं) = प्रवेजिका
प्र + विज् - ओँविजीँ भयचलनयोः तुदादिः + क (स्त्री) = प्रविक्तिः
प्र + विज् - ओँविजीँ भयचलनयोः तुदादिः + ल्यप् = प्रविज्य