कृदन्तरूपाणि - प्र + वस् + तृच् - वसँ आच्छादने - अदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रवसितृ (पुं)
प्रवसिता
प्रवसित्री (स्त्री)
प्रवसित्री
प्रवसितृ (नपुं)
प्रवसितृ