संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + वस् - वसँ आच्छादने अदादिः + ल्यप् = प्रवस्य
प्र + वस् - वसँ आच्छादने अदादिः + तुमुँन् = प्रवस्तिः
प्र + वस् - वसँ आच्छादने अदादिः + क्त (पुं) = प्रवासः
प्र + वस् - वसँ आच्छादने अदादिः + तृच् (नपुं) = प्रवसितम्
प्र + वस् - वसँ आच्छादने अदादिः + शानच् (स्त्री) = प्रवसाना