कृदन्तरूपाणि - प्र + नद् + क्त - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रणदित (पुं)
प्रणदितः
प्रणदिता (स्त्री)
प्रणदिता
प्रणदित (नपुं)
प्रणदितम्