कृदन्तरूपाणि - प्र + तक् + सन् + णिच् - तकँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितकिषणम्
अनीयर्
प्रतितकिषणीयः - प्रतितकिषणीया
ण्वुल्
प्रतितकिषकः - प्रतितकिषिका
तुमुँन्
प्रतितकिषयितुम्
तव्य
प्रतितकिषयितव्यः - प्रतितकिषयितव्या
तृच्
प्रतितकिषयिता - प्रतितकिषयित्री
ल्यप्
प्रतितकिषय्य
क्तवतुँ
प्रतितकिषितवान् - प्रतितकिषितवती
क्त
प्रतितकिषितः - प्रतितकिषिता
शतृँ
प्रतितकिषयन् - प्रतितकिषयन्ती
शानच्
प्रतितकिषयमाणः - प्रतितकिषयमाणा
यत्
प्रतितकिष्यः - प्रतितकिष्या
अच्
प्रतितकिषः - प्रतितकिषा
प्रतितकिषा


सनादि प्रत्ययाः

उपसर्गाः