कृदन्तरूपाणि - प्र + कॄ - कॄ हिंसायाम् - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकरणम्
अनीयर्
प्रकरणीयः - प्रकरणीया
ण्वुल्
प्रकारकः - प्रकारिका
तुमुँन्
प्रकरीतुम् / प्रकरितुम्
तव्य
प्रकरीतव्यः / प्रकरितव्यः - प्रकरीतव्या / प्रकरितव्या
तृच्
प्रकरीता / प्रकरिता - प्रकरीत्री / प्रकरित्री
ल्यप्
प्रकीर्य
क्तवतुँ
प्रकीर्णवान् - प्रकीर्णवती
क्त
प्रकीर्णः - प्रकीर्णा
शतृँ
प्रकृणन् - प्रकृणती
ण्यत्
प्रकार्यः - प्रकार्या
अच्
प्रकरः - प्रकरा
अप्
प्रकरः
क्तिन्
प्रकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः