कृदन्तरूपाणि - प्रैण् - प्रैणृँ इत्यपि गतिप्रेरणश्लेषणेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रैणनम्
अनीयर्
प्रैणनीयः - प्रैणनीया
ण्वुल्
प्रैणकः - प्रैणिका
तुमुँन्
प्रैणितुम्
तव्य
प्रैणितव्यः - प्रैणितव्या
तृच्
प्रैणिता - प्रैणित्री
क्त्वा
प्रैणित्वा
क्तवतुँ
प्रैणितवान् - प्रैणितवती
क्त
प्रैणितः - प्रैणिता
शतृँ
प्रैणन् - प्रैणन्ती
ण्यत्
प्रैण्यः - प्रैण्या
अच्
प्रैणः - प्रैणा
घञ्
प्रैणः
प्रैणा


सनादि प्रत्ययाः

उपसर्गाः