कृदन्तरूपाणि - प्रति + श्चुत् + क्तवतुँ - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिश्चोतितवत् (पुं)
प्रतिश्चोतितवान्
प्रतिश्चुतितवत् (पुं)
प्रतिश्चुतितवान्
प्रतिश्चोतितवती (स्त्री)
प्रतिश्चोतितवती
प्रतिश्चुतितवती (स्त्री)
प्रतिश्चुतितवती
प्रतिश्चोतितवत् (नपुं)
प्रतिश्चोतितवत् / प्रतिश्चोतितवद्
प्रतिश्चुतितवत् (नपुं)
प्रतिश्चुतितवत् / प्रतिश्चुतितवद्