कृदन्तरूपाणि - प्रति + श्चुत् + क्त - श्चुतिँर् आसेचने इत्येके - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिश्चोतित (पुं)
प्रतिश्चोतितः
प्रतिश्चुतित (पुं)
प्रतिश्चुतितः
प्रतिश्चोतिता (स्त्री)
प्रतिश्चोतिता
प्रतिश्चुतिता (स्त्री)
प्रतिश्चुतिता
प्रतिश्चोतित (नपुं)
प्रतिश्चोतितम्
प्रतिश्चुतित (नपुं)
प्रतिश्चुतितम्