कृदन्तरूपाणि - प्रति + विष् + ण्यत् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिवेष्य (पुं)
प्रतिवेष्यः
प्रतिवेष्या (स्त्री)
प्रतिवेष्या
प्रतिवेष्य (नपुं)
प्रतिवेष्यम्