संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्रति + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + शतृँ (नपुं) = प्रतिवेविषत्
प्रति + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + तव्य (स्त्री) = प्रतिविष्टवान्
प्रति + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + तव्य (नपुं) = प्रतिवेष्टव्यम्
प्रति + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + क्त (नपुं) = प्रतिविष्टम्
प्रति + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + शतृँ (पुं) = प्रतिवेष्टुम्