कृदन्तरूपाणि - प्रति + लिह् + यङ्लुक् + णिच् + सन् + णिच् - लिहँ आस्वादने - अदादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलेलेहयिषणम्
अनीयर्
प्रतिलेलेहयिषणीयः - प्रतिलेलेहयिषणीया
ण्वुल्
प्रतिलेलेहयिषकः - प्रतिलेलेहयिषिका
तुमुँन्
प्रतिलेलेहयिषयितुम्
तव्य
प्रतिलेलेहयिषयितव्यः - प्रतिलेलेहयिषयितव्या
तृच्
प्रतिलेलेहयिषयिता - प्रतिलेलेहयिषयित्री
ल्यप्
प्रतिलेलेहयिषय्य
क्तवतुँ
प्रतिलेलेहयिषितवान् - प्रतिलेलेहयिषितवती
क्त
प्रतिलेलेहयिषितः - प्रतिलेलेहयिषिता
शतृँ
प्रतिलेलेहयिषयन् - प्रतिलेलेहयिषयन्ती
शानच्
प्रतिलेलेहयिषयमाणः - प्रतिलेलेहयिषयमाणा
यत्
प्रतिलेलेहयिष्यः - प्रतिलेलेहयिष्या
अच्
प्रतिलेलेहयिषः - प्रतिलेलेहयिषा
घञ्
प्रतिलेलेहयिषः
प्रतिलेलेहयिषा


सनादि प्रत्ययाः

उपसर्गाः