कृदन्तरूपाणि - प्रति + मिन्द् - मिदिँ स्नेहने - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमिन्दनम्
अनीयर्
प्रतिमिन्दनीयः - प्रतिमिन्दनीया
ण्वुल्
प्रतिमिन्दकः - प्रतिमिन्दिका
तुमुँन्
प्रतिमिन्दयितुम् / प्रतिमिन्दितुम्
तव्य
प्रतिमिन्दयितव्यः / प्रतिमिन्दितव्यः - प्रतिमिन्दयितव्या / प्रतिमिन्दितव्या
तृच्
प्रतिमिन्दयिता / प्रतिमिन्दिता - प्रतिमिन्दयित्री / प्रतिमिन्दित्री
ल्यप्
प्रतिमिन्द्य
क्तवतुँ
प्रतिमिन्दितवान् - प्रतिमिन्दितवती
क्त
प्रतिमिन्दितः - प्रतिमिन्दिता
शतृँ
प्रतिमिन्दयन् / प्रतिमिन्दन् - प्रतिमिन्दयन्ती / प्रतिमिन्दन्ती
शानच्
प्रतिमिन्दयमानः / प्रतिमिन्दमानः - प्रतिमिन्दयमाना / प्रतिमिन्दमाना
यत्
प्रतिमिन्द्यः - प्रतिमिन्द्या
ण्यत्
प्रतिमिन्द्यः - प्रतिमिन्द्या
अच्
प्रतिमिन्दः - प्रतिमिन्दा
घञ्
प्रतिमिन्दः
प्रतिमिन्दः - प्रतिमिन्दा
प्रतिमिन्दा
युच्
प्रतिमिन्दना


सनादि प्रत्ययाः

उपसर्गाः