कृदन्तरूपाणि - प्रति + प्र + दा + णिच् - दाण् दाने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिप्रदापनम्
अनीयर्
प्रतिप्रदापनीयः - प्रतिप्रदापनीया
ण्वुल्
प्रतिप्रदापकः - प्रतिप्रदापिका
तुमुँन्
प्रतिप्रदापयितुम्
तव्य
प्रतिप्रदापयितव्यः - प्रतिप्रदापयितव्या
तृच्
प्रतिप्रदापयिता - प्रतिप्रदापयित्री
ल्यप्
प्रतिप्रदाप्य
क्तवतुँ
प्रतिप्रदापितवान् - प्रतिप्रदापितवती
क्त
प्रतिप्रदापितः - प्रतिप्रदापिता
शतृँ
प्रतिप्रदापयन् - प्रतिप्रदापयन्ती
शानच्
प्रतिप्रदापयमानः - प्रतिप्रदापयमाना
यत्
प्रतिप्रदाप्यः - प्रतिप्रदाप्या
अच्
प्रतिप्रदापः - प्रतिप्रदापा
प्रतिप्रदापः - प्रतिप्रदापा
युच्
प्रतिप्रदापना
अङ्
प्रतिप्रदापा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः