कृदन्तरूपाणि - प्रति + चक् + क्तवतुँ - चकँ तृप्तौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिचकितवत् (पुं)
प्रतिचकितवान्
प्रतिचकितवती (स्त्री)
प्रतिचकितवती
प्रतिचकितवत् (नपुं)
प्रतिचकितवत् / प्रतिचकितवद्