कृदन्तरूपाणि - पैण् - पैणृँ गतिप्रेरणश्लेषणेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पैणनम्
अनीयर्
पैणनीयः - पैणनीया
ण्वुल्
पैणकः - पैणिका
तुमुँन्
पैणितुम्
तव्य
पैणितव्यः - पैणितव्या
तृच्
पैणिता - पैणित्री
क्त्वा
पैणित्वा
क्तवतुँ
पैणितवान् - पैणितवती
क्त
पैणितः - पैणिता
शतृँ
पैणन् - पैणन्ती
ण्यत्
पैण्यः - पैण्या
अच्
पैणः - पैणा
घञ्
पैणः
पैणा


सनादि प्रत्ययाः

उपसर्गाः