कृदन्तरूपाणि - पृञ्ज् - पृजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पृञ्जनम्
अनीयर्
पृञ्जनीयः - पृञ्जनीया
ण्वुल्
पृञ्जकः - पृञ्जिका
तुमुँन्
पृञ्जितुम्
तव्य
पृञ्जितव्यः - पृञ्जितव्या
तृच्
पृञ्जिता - पृञ्जित्री
क्त्वा
पृञ्जित्वा
क्तवतुँ
पृञ्जितवान् - पृञ्जितवती
क्त
पृञ्जितः - पृञ्जिता
शानच्
पृञ्जानः - पृञ्जाना
क्यप्
पृञ्ज्यः - पृञ्ज्या
घञ्
पृञ्जः
पृञ्जः - पृञ्जा
पृञ्जा


सनादि प्रत्ययाः

उपसर्गाः