कृदन्तरूपाणि - पृच् + णिच् - पृचीँ सम्पर्के - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्चनम्
अनीयर्
पर्चनीयः - पर्चनीया
ण्वुल्
पर्चकः - पर्चिका
तुमुँन्
पर्चयितुम्
तव्य
पर्चयितव्यः - पर्चयितव्या
तृच्
पर्चयिता - पर्चयित्री
क्त्वा
पर्चयित्वा
क्तवतुँ
पर्चितवान् - पर्चितवती
क्त
पर्चितः - पर्चिता
शतृँ
पर्चयन् - पर्चयन्ती
शानच्
पर्चयमानः - पर्चयमाना
यत्
पर्च्यः - पर्च्या
अच्
पर्चः - पर्चा
युच्
पर्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः