कृदन्तरूपाणि - पूय् - पूयीँ विशरणे दुर्गन्धे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पूयनम्
अनीयर्
पूयनीयः - पूयनीया
ण्वुल्
पूयकः - पूयिका
तुमुँन्
पूयितुम्
तव्य
पूयितव्यः - पूयितव्या
तृच्
पूयिता - पूयित्री
क्त्वा
पूयित्वा
क्तवतुँ
पूतवान् - पूतवती
क्त
पूतः - पूता
शानच्
पूयमानः - पूयमाना
ण्यत्
पूय्यः - पूय्या
घञ्
पूयः
पूयः - पूया
क्तिन्
पूतिः


सनादि प्रत्ययाः

उपसर्गाः