कृदन्तरूपाणि - पुथ् - पुथँ हिंसायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पोथनम्
अनीयर्
पोथनीयः - पोथनीया
ण्वुल्
पोथकः - पोथिका
तुमुँन्
पोथयितुम् / पोथितुम्
तव्य
पोथयितव्यः / पोथितव्यः - पोथयितव्या / पोथितव्या
तृच्
पोथयिता / पोथिता - पोथयित्री / पोथित्री
क्त्वा
पोथयित्वा / पुथित्वा / पोथित्वा
क्तवतुँ
पोथितवान् / पुथितवान् - पोथितवती / पुथितवती
क्त
पोथितः / पुथितः - पोथिता / पुथिता
शतृँ
पोथयन् / पोथन् - पोथयन्ती / पोथन्ती
शानच्
पोथयमानः / पोथमानः - पोथयमाना / पोथमाना
यत्
पोथ्यः - पोथ्या
ण्यत्
पोथ्यः - पोथ्या
अच्
पोथः - पोथा
घञ्
पोथः
पुथः - पुथा
क्तिन्
पुत्तिः
युच्
पोथना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः