कृदन्तरूपाणि - पुण्ट् - पुटिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पुण्टनम्
अनीयर्
पुण्टनीयः - पुण्टनीया
ण्वुल्
पुण्टकः - पुण्टिका
तुमुँन्
पुण्टयितुम् / पुण्टितुम्
तव्य
पुण्टयितव्यः / पुण्टितव्यः - पुण्टयितव्या / पुण्टितव्या
तृच्
पुण्टयिता / पुण्टिता - पुण्टयित्री / पुण्टित्री
क्त्वा
पुण्टयित्वा / पुण्टित्वा
क्तवतुँ
पुण्टितवान् - पुण्टितवती
क्त
पुण्टितः - पुण्टिता
शतृँ
पुण्टयन् / पुण्टन् - पुण्टयन्ती / पुण्टन्ती
शानच्
पुण्टयमानः / पुण्टमानः - पुण्टयमाना / पुण्टमाना
यत्
पुण्ट्यः - पुण्ट्या
ण्यत्
पुण्ट्यः - पुण्ट्या
अच्
पुण्टः - पुण्टा
घञ्
पुण्टः
पुण्टः - पुण्टा
पुण्टा
युच्
पुण्टना


सनादि प्रत्ययाः

उपसर्गाः