कृदन्तरूपाणि - पिञ्ज् + तव्य - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
पिञ्जितव्य (पुं)
पिञ्जितव्यः
पिञ्जितव्या (स्त्री)
पिञ्जितव्या
पिञ्जितव्य (नपुं)
पिञ्जितव्यम्