संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पिञ्ज् - पिजिँ वर्णे सम्पर्चन इ... अदादिः + घञ् = पिञ्ज्यः
पिञ्ज् - पिजिँ वर्णे सम्पर्चन इ... अदादिः + अ = पिञ्जितम्
पिञ्ज् - पिजिँ वर्णे सम्पर्चन इ... अदादिः + क्तवतुँ (स्त्री) = पिञ्जम्
पिञ्ज् - पिजिँ वर्णे सम्पर्चन इ... अदादिः + तृच् (पुं) = पिञ्जकम्
पिञ्ज् - पिजिँ वर्णे सम्पर्चन इ... अदादिः + शानच् (नपुं) = पिञ्जानम्