कृदन्तरूपाणि - पिञ्ज् + क्तवतुँ - पिजिँ वर्णे सम्पर्चन इत्येके उभयन्नेत्यन्ये अवयव इत्यपरे अव्यक्ते शब्द इतीतरे - अदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
पिञ्जितवत् (पुं)
पिञ्जितवान्
पिञ्जितवती (स्त्री)
पिञ्जितवती
पिञ्जितवत् (नपुं)
पिञ्जितवत् / पिञ्जितवद्