कृदन्तरूपाणि - पिंस् - पिसिँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिंसनम्
अनीयर्
पिंसनीयः - पिंसनीया
ण्वुल्
पिंसकः - पिंसिका
तुमुँन्
पिंसयितुम् / पिंसितुम्
तव्य
पिंसयितव्यः / पिंसितव्यः - पिंसयितव्या / पिंसितव्या
तृच्
पिंसयिता / पिंसिता - पिंसयित्री / पिंसित्री
क्त्वा
पिंसयित्वा / पिंसित्वा
क्तवतुँ
पिंसितवान् - पिंसितवती
क्त
पिंसितः - पिंसिता
शतृँ
पिंसयन् / पिंसन् - पिंसयन्ती / पिंसन्ती
शानच्
पिंसयमानः / पिंसमानः - पिंसयमाना / पिंसमाना
यत्
पिंस्यः - पिंस्या
ण्यत्
पिंस्यः - पिंस्या
अच्
पिंसः - पिंसा
घञ्
पिंसः
पिंसः - पिंसा
पिंसा
युच्
पिंसना


सनादि प्रत्ययाः

उपसर्गाः