कृदन्तरूपाणि - पार - पार कर्मसमाप्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पारणम्
अनीयर्
पारणीयः - पारणीया
ण्वुल्
पारकः - पारिका
तुमुँन्
पारयितुम्
तव्य
पारयितव्यः - पारयितव्या
तृच्
पारयिता - पारयित्री
क्त्वा
पारयित्वा
क्तवतुँ
पारितवान् - पारितवती
क्त
पारितः - पारिता
शतृँ
पारयन् - पारयन्ती
शानच्
पारयमाणः - पारयमाणा
यत्
पार्यः - पार्या
अच्
पारः
युच्
पारणा
पारयः - पारया


सनादि प्रत्ययाः

उपसर्गाः