कृदन्तरूपाणि - पर्ण - पर्ण हरितभावे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्णनम्
अनीयर्
पर्णनीयः - पर्णनीया
ण्वुल्
पर्णकः - पर्णिका
तुमुँन्
पर्णयितुम् / पर्णितुम्
तव्य
पर्णयितव्यः / पर्णितव्यः - पर्णयितव्या / पर्णितव्या
तृच्
पर्णयिता / पर्णिता - पर्णयित्री / पर्णित्री
क्त्वा
पर्णयित्वा / पर्णित्वा
क्तवतुँ
पर्णितवान् - पर्णितवती
क्त
पर्णितः - पर्णिता
शतृँ
पर्णयन् / पर्णन् - पर्णयन्ती / पर्णन्ती
शानच्
पर्णयमानः / पर्णमानः - पर्णयमाना / पर्णमाना
यत्
पर्ण्यः - पर्ण्या
अच्
पर्णः - पर्णा
घञ्
पर्णः
क्तिन्
पर्ण्टिः
युच्
पर्णना


सनादि प्रत्ययाः

उपसर्गाः