कृदन्तरूपाणि - परि + श्वच् + क्तवतुँ - श्वचँ गतौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिश्वचितवत् (पुं)
परिश्वचितवान्
परिश्वचितवती (स्त्री)
परिश्वचितवती
परिश्वचितवत् (नपुं)
परिश्वचितवत् / परिश्वचितवद्