कृदन्तरूपाणि - परि + शुन्ध् - शुन्धँ शौचकर्मणि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशुन्धनम्
अनीयर्
परिशुन्धनीयः - परिशुन्धनीया
ण्वुल्
परिशुन्धकः - परिशुन्धिका
तुमुँन्
परिशुन्धयितुम् / परिशुन्धितुम्
तव्य
परिशुन्धयितव्यः / परिशुन्धितव्यः - परिशुन्धयितव्या / परिशुन्धितव्या
तृच्
परिशुन्धयिता / परिशुन्धिता - परिशुन्धयित्री / परिशुन्धित्री
ल्यप्
परिशुन्ध्य / परिशुध्य
क्तवतुँ
परिशुन्धितवान् / परिशुधितवान् - परिशुन्धितवती / परिशुधितवती
क्त
परिशुन्धितः / परिशुधितः - परिशुन्धिता / परिशुधिता
शतृँ
परिशुन्धयन् / परिशुन्धन् - परिशुन्धयन्ती / परिशुन्धन्ती
शानच्
परिशुन्धयमानः / परिशुन्धमानः - परिशुन्धयमाना / परिशुन्धमाना
यत्
परिशुन्ध्यः - परिशुन्ध्या
ण्यत्
परिशुन्ध्यः - परिशुन्ध्या
अच्
परिशुन्धः - परिशुन्धा
घञ्
परिशुन्धः
क्तिन्
परिशुद्धिः
परिशुन्धा
युच्
परिशुन्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः