कृदन्तरूपाणि - परि + विज् + सन् + क्तवतुँ - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिविविजिषितवत् (पुं)
परिविविजिषितवान्
परिविविजिषितवती (स्त्री)
परिविविजिषितवती
परिविविजिषितवत् (नपुं)
परिविविजिषितवत् / परिविविजिषितवद्