कृदन्तरूपाणि - परि + विज् + सन् + क्त - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिविविजिषित (पुं)
परिविविजिषितः
परिविविजिषिता (स्त्री)
परिविविजिषिता
परिविविजिषित (नपुं)
परिविविजिषितम्