कृदन्तरूपाणि - परि + वल्ग् + यङ् - वल्गँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवावल्गनम्
अनीयर्
परिवावल्गनीयः - परिवावल्गनीया
ण्वुल्
परिवावल्गकः - परिवावल्गिका
तुमुँन्
परिवावल्गितुम्
तव्य
परिवावल्गितव्यः - परिवावल्गितव्या
तृच्
परिवावल्गिता - परिवावल्गित्री
ल्यप्
परिवावल्ग्य
क्तवतुँ
परिवावल्गितवान् - परिवावल्गितवती
क्त
परिवावल्गितः - परिवावल्गिता
शानच्
परिवावल्ग्यमानः - परिवावल्ग्यमाना
यत्
परिवावल्ग्यः - परिवावल्ग्या
घञ्
परिवावल्गः
परिवावल्गा


सनादि प्रत्ययाः

उपसर्गाः