कृदन्तरूपाणि - परि + लुन्थ् + क्तवतुँ - लुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिलुन्थितवत् (पुं)
परिलुन्थितवान्
परिलुन्थितवती (स्त्री)
परिलुन्थितवती
परिलुन्थितवत् (नपुं)
परिलुन्थितवत् / परिलुन्थितवद्