कृदन्तरूपाणि - परि + रङ्ग् + यङ्लुक् + सन् - रगिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरारङ्गिषणम्
अनीयर्
परिरारङ्गिषणीयः - परिरारङ्गिषणीया
ण्वुल्
परिरारङ्गिषकः - परिरारङ्गिषिका
तुमुँन्
परिरारङ्गिषितुम्
तव्य
परिरारङ्गिषितव्यः - परिरारङ्गिषितव्या
तृच्
परिरारङ्गिषिता - परिरारङ्गिषित्री
ल्यप्
परिरारङ्गिष्य
क्तवतुँ
परिरारङ्गिषितवान् - परिरारङ्गिषितवती
क्त
परिरारङ्गिषितः - परिरारङ्गिषिता
शतृँ
परिरारङ्गिषन् - परिरारङ्गिषन्ती
यत्
परिरारङ्गिष्यः - परिरारङ्गिष्या
अच्
परिरारङ्गिषः - परिरारङ्गिषा
घञ्
परिरारङ्गिषः
परिरारङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः