कृदन्तरूपाणि - परि + मन्थ् + क्तवतुँ - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिमन्थितवत् (पुं)
परिमन्थितवान्
परिमन्थितवती (स्त्री)
परिमन्थितवती
परिमन्थितवत् (नपुं)
परिमन्थितवत् / परिमन्थितवद्