संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'परि + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः' धातो: तथा 'अच् (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?