कृदन्तरूपाणि - परि + त्वङ्ग् + क्तवतुँ - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परित्वङ्गितवत् (पुं)
परित्वङ्गितवान्
परित्वङ्गितवती (स्त्री)
परित्वङ्गितवती
परित्वङ्गितवत् (नपुं)
परित्वङ्गितवत् / परित्वङ्गितवद्