कृदन्तरूपाणि - परि + जि - जि भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजायनम् / परिजयनम्
अनीयर्
परिजायनीयः / परिजयनीयः - परिजायनीया / परिजयनीया
ण्वुल्
परिजायकः - परिजायिका
तुमुँन्
परिजाययितुम् / परिजयितुम्
तव्य
परिजाययितव्यः / परिजयितव्यः - परिजाययितव्या / परिजयितव्या
तृच्
परिजाययिता / परिजयिता - परिजाययित्री / परिजयित्री
ल्यप्
परिजाय्य / परिजित्य
क्तवतुँ
परिजायितवान् / परिजियितवान् - परिजायितवती / परिजियितवती
क्त
परिजायितः / परिजियितः - परिजायिता / परिजियिता
शतृँ
परिजाययन् / परिजयन् - परिजाययन्ती / परिजयन्ती
शानच्
परिजाययमानः / परिजयमानः - परिजाययमाना / परिजयमाना
यत्
परिजाय्यः / परिजय्यः / परिजेयः - परिजाय्या / परिजय्या / परिजेया
अच्
परिजायः / परिजयः - परिजाया - परिजया
क्तिन्
परिजितिः
युच्
परिजायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः