कृदन्तरूपाणि - परि + गण्ड् + णिच् - गडिँ वदनैकदेशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगण्डनम्
अनीयर्
परिगण्डनीयः - परिगण्डनीया
ण्वुल्
परिगण्डकः - परिगण्डिका
तुमुँन्
परिगण्डयितुम्
तव्य
परिगण्डयितव्यः - परिगण्डयितव्या
तृच्
परिगण्डयिता - परिगण्डयित्री
ल्यप्
परिगण्ड्य
क्तवतुँ
परिगण्डितवान् - परिगण्डितवती
क्त
परिगण्डितः - परिगण्डिता
शतृँ
परिगण्डयन् - परिगण्डयन्ती
शानच्
परिगण्डयमानः - परिगण्डयमाना
यत्
परिगण्ड्यः - परिगण्ड्या
अच्
परिगण्डः - परिगण्डा
युच्
परिगण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः