कृदन्तरूपाणि - परि + काञ्च् + क्तवतुँ - काचिँ दीप्तिबन्धनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिकाञ्चितवत् (पुं)
परिकाञ्चितवान्
परिकाञ्चितवती (स्त्री)
परिकाञ्चितवती
परिकाञ्चितवत् (नपुं)
परिकाञ्चितवत् / परिकाञ्चितवद्