संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः + ल्यप् = परिकाञ्च्य
परि + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः + घञ् = परिकाञ्चः
परि + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः + ण्यत् (स्त्री) = परिकाञ्चम्
परि + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः + तृच् (पुं) = परिकाञ्चिता
परि + काञ्च् - काचिँ दीप्तिबन्धनयोः भ्वादिः + अनीयर् (नपुं) = परिकाञ्चनीयम्