कृदन्तरूपाणि - परि + आङ् + भू + णिच्+सन् - भू सत्तायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याबिभावयिषणम्
अनीयर्
पर्याबिभावयिषणीयः - पर्याबिभावयिषणीया
ण्वुल्
पर्याबिभावयिषकः - पर्याबिभावयिषिका
तुमुँन्
पर्याबिभावयिषितुम्
तव्य
पर्याबिभावयिषितव्यः - पर्याबिभावयिषितव्या
तृच्
पर्याबिभावयिषिता - पर्याबिभावयिषित्री
ल्यप्
पर्याबिभावयिष्य
क्तवतुँ
पर्याबिभावयिषितवान् - पर्याबिभावयिषितवती
क्त
पर्याबिभावयिषितः - पर्याबिभावयिषिता
शतृँ
पर्याबिभावयिषन् - पर्याबिभावयिषन्ती
शानच्
पर्याबिभावयिषमाणः - पर्याबिभावयिषमाणा
यत्
पर्याबिभावयिष्यः - पर्याबिभावयिष्या
अच्
पर्याबिभावयिषः - पर्याबिभावयिषा
घञ्
पर्याबिभावयिषः
पर्याबिभावयिषा


सनादि प्रत्ययाः

उपसर्गाः



गतयः

अन्याः