कृदन्तरूपाणि - परा + सिध् + यङ् - षिधुँ संराद्धौ - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासेषिधनम्
अनीयर्
परासेषिधनीयः - परासेषिधनीया
ण्वुल्
परासेषिधकः - परासेषिधिका
तुमुँन्
परासेषिधितुम्
तव्य
परासेषिधितव्यः - परासेषिधितव्या
तृच्
परासेषिधिता - परासेषिधित्री
ल्यप्
परासेषिध्य
क्तवतुँ
परासेषिधितवान् - परासेषिधितवती
क्त
परासेषिधितः - परासेषिधिता
शानच्
परासेषिध्यमानः - परासेषिध्यमाना
यत्
परासेषिध्यः - परासेषिध्या
घञ्
परासेषिधः
परासेषिधा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः