कृदन्तरूपाणि - परा + वृक् - वृकँ आदाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावर्कणम्
अनीयर्
परावर्कणीयः - परावर्कणीया
ण्वुल्
परावर्ककः - परावर्किका
तुमुँन्
परावर्कितुम्
तव्य
परावर्कितव्यः - परावर्कितव्या
तृच्
परावर्किता - परावर्कित्री
ल्यप्
परावृक्य
क्तवतुँ
परावृकितवान् - परावृकितवती
क्त
परावृकितः - परावृकिता
शानच्
परावर्कमाणः - परावर्कमाणा
क्यप्
परावृक्यः - परावृक्या
घञ्
परावर्कः
परावृकः - परावृका
क्तिन्
परावृक्तिः


सनादि प्रत्ययाः

उपसर्गाः