कृदन्तरूपाणि - परा + रङ्ग् - रगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारङ्गणम्
अनीयर्
परारङ्गणीयः - परारङ्गणीया
ण्वुल्
परारङ्गकः - परारङ्गिका
तुमुँन्
परारङ्गितुम्
तव्य
परारङ्गितव्यः - परारङ्गितव्या
तृच्
परारङ्गिता - परारङ्गित्री
ल्यप्
परारङ्ग्य
क्तवतुँ
परारङ्गितवान् - परारङ्गितवती
क्त
परारङ्गितः - परारङ्गिता
शतृँ
परारङ्गन् - परारङ्गन्ती
ण्यत्
परारङ्ग्यः - परारङ्ग्या
अच्
परारङ्गः - परारङ्गा
घञ्
परारङ्गः
परारङ्गा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः