कृदन्तरूपाणि - परा + पिस् - पिसँ गतौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापेसनम्
अनीयर्
परापेसनीयः - परापेसनीया
ण्वुल्
परापेसकः - परापेसिका
तुमुँन्
परापेसयितुम्
तव्य
परापेसयितव्यः - परापेसयितव्या
तृच्
परापेसयिता - परापेसयित्री
ल्यप्
परापेस्य
क्तवतुँ
परापेसितवान् - परापेसितवती
क्त
परापेसितः - परापेसिता
शतृँ
परापेसयन् - परापेसयन्ती
शानच्
परापेसयमानः - परापेसयमाना
यत्
परापेस्यः - परापेस्या
अच्
परापेसः - परापेसा
युच्
परापेसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः