कृदन्तरूपाणि - परा + नॄ + णिच् + सन् - नॄ नये - क्र्यादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानिनारयिषणम्
अनीयर्
परानिनारयिषणीयः - परानिनारयिषणीया
ण्वुल्
परानिनारयिषकः - परानिनारयिषिका
तुमुँन्
परानिनारयिषितुम्
तव्य
परानिनारयिषितव्यः - परानिनारयिषितव्या
तृच्
परानिनारयिषिता - परानिनारयिषित्री
ल्यप्
परानिनारयिष्य
क्तवतुँ
परानिनारयिषितवान् - परानिनारयिषितवती
क्त
परानिनारयिषितः - परानिनारयिषिता
शतृँ
परानिनारयिषन् - परानिनारयिषन्ती
शानच्
परानिनारयिषमाणः - परानिनारयिषमाणा
यत्
परानिनारयिष्यः - परानिनारयिष्या
अच्
परानिनारयिषः - परानिनारयिषा
घञ्
परानिनारयिषः
परानिनारयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः