कृदन्तरूपाणि - परा + ईङ्ख् + णिच्+सन् - ईखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परेञ्चिखयिषणम्
अनीयर्
परेञ्चिखयिषणीयः - परेञ्चिखयिषणीया
ण्वुल्
परेञ्चिखयिषकः - परेञ्चिखयिषिका
तुमुँन्
परेञ्चिखयिषितुम्
तव्य
परेञ्चिखयिषितव्यः - परेञ्चिखयिषितव्या
तृच्
परेञ्चिखयिषिता - परेञ्चिखयिषित्री
ल्यप्
परेञ्चिखयिष्य
क्तवतुँ
परेञ्चिखयिषितवान् - परेञ्चिखयिषितवती
क्त
परेञ्चिखयिषितः - परेञ्चिखयिषिता
शतृँ
परेञ्चिखयिषन् - परेञ्चिखयिषन्ती
शानच्
परेञ्चिखयिषमाणः - परेञ्चिखयिषमाणा
यत्
परेञ्चिखयिष्यः - परेञ्चिखयिष्या
अच्
परेञ्चिखयिषः - परेञ्चिखयिषा
घञ्
परेञ्चिखयिषः
परेञ्चिखयिषा


सनादि प्रत्ययाः

उपसर्गाः