संस्कृत अभ्यासः
मुखपृष्ठम्
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
सूचना
परिचयः
दानं कुरुत
सम्पर्कं कुरुत
रूपाणि
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
अन्वेषणम्
सुप् प्रत्ययाः
तिङ् प्रत्ययाः
कृत् प्रत्ययाः
तद्धित् प्रत्ययाः
लिपिः
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
अभ्यासाः
नामपदानि
क्रियापदानि
कृदन्तरूपाणि
तद्धितान्तरूपाणि
सर्वनामानि
सङ्ख्यापदानि
सन्धयः
स्वरयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
संयुक्त-व्यञ्जनानि
देवनागरी
ब्राह्मी
ग्रन्थः
मिथिलाक्षरः
शारदा
सिद्धम्
कृदन्तरूपाणि - पण्ड् - पडिँ नाशने - चुरादिः - सेट्
इष्टशब्देषु योजयतु
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पण्डनम्
अनीयर्
पण्डनीयः - पण्डनीया
ण्वुल्
पण्डकः - पण्डिका
तुमुँन्
पण्डयितुम् / पण्डितुम्
तव्य
पण्डयितव्यः / पण्डितव्यः - पण्डयितव्या / पण्डितव्या
तृच्
पण्डयिता / पण्डिता - पण्डयित्री / पण्डित्री
क्त्वा
पण्डयित्वा / पण्डित्वा
क्तवतुँ
पण्डितवान् - पण्डितवती
क्त
पण्डितः - पण्डिता
शतृँ
पण्डयन् / पण्डन् - पण्डयन्ती / पण्डन्ती
शानच्
पण्डयमानः / पण्डमानः - पण्डयमाना / पण्डमाना
यत्
पण्ड्यः - पण्ड्या
ण्यत्
पण्ड्यः - पण्ड्या
अच्
पण्डः - पण्डा
घञ्
पण्डः
अ
पण्डा
युच्
पण्डना
सूचिः
धातुरूपाणि
इष्टशब्देषु योजयतु
अभ्यासाः
सनादि प्रत्ययाः
णिच्
सन्
णिच् + सन्
सन् + णिच्
णिच् + सन् + णिच्
उपसर्गाः
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
अति
अधि
अनु
अप
अपि
अभि
अव
आङ्
उत्
उप
दुर्
दुस्
नि
निर्
निस्
परा
परि
प्र
प्रति
वि
सम्
सु
पण्ड्
अन्याः
पण्ड् भ्वादिः पडिँ गतौ
इष्टशब्देषु निष्कासयतु
×
निश्चयेन?
दानं कुरुत
×
अष्टाध्याय्यां सूत्राणां अध्ययनं कर्तुं च तेषाम् आधारितानां विभिन्नानां विभागानां निर्माणं कर्तुं च अनेकाः मासाः आवश्यकाः ।
अस्य जालस्थानस्य परिपोषणार्थं समृद्ध्यर्थं च ये जनाः मम सहाय्यं कर्तुम् इच्छन्ति, ते यथाशक्ति दानं कुरुत ।