कृदन्तरूपाणि - पण्ड् - पडिँ नाशने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पण्डनम्
अनीयर्
पण्डनीयः - पण्डनीया
ण्वुल्
पण्डकः - पण्डिका
तुमुँन्
पण्डयितुम् / पण्डितुम्
तव्य
पण्डयितव्यः / पण्डितव्यः - पण्डयितव्या / पण्डितव्या
तृच्
पण्डयिता / पण्डिता - पण्डयित्री / पण्डित्री
क्त्वा
पण्डयित्वा / पण्डित्वा
क्तवतुँ
पण्डितवान् - पण्डितवती
क्त
पण्डितः - पण्डिता
शतृँ
पण्डयन् / पण्डन् - पण्डयन्ती / पण्डन्ती
शानच्
पण्डयमानः / पण्डमानः - पण्डयमाना / पण्डमाना
यत्
पण्ड्यः - पण्ड्या
ण्यत्
पण्ड्यः - पण्ड्या
अच्
पण्डः - पण्डा
घञ्
पण्डः
पण्डा
युच्
पण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः