कृदन्तरूपाणि - नि + लोक् + सन् + णिच् - लोकृँ भाषार्थः - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलुलोकयिषणम्
अनीयर्
निलुलोकयिषणीयः - निलुलोकयिषणीया
ण्वुल्
निलुलोकयिषकः - निलुलोकयिषिका
तुमुँन्
निलुलोकयिषयितुम्
तव्य
निलुलोकयिषयितव्यः - निलुलोकयिषयितव्या
तृच्
निलुलोकयिषयिता - निलुलोकयिषयित्री
ल्यप्
निलुलोकयिषय्य
क्तवतुँ
निलुलोकयिषितवान् - निलुलोकयिषितवती
क्त
निलुलोकयिषितः - निलुलोकयिषिता
शतृँ
निलुलोकयिषयन् - निलुलोकयिषयन्ती
शानच्
निलुलोकयिषयमाणः - निलुलोकयिषयमाणा
यत्
निलुलोकयिष्यः - निलुलोकयिष्या
अच्
निलुलोकयिषः - निलुलोकयिषा
घञ्
निलुलोकयिषः
निलुलोकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः